A 979-27 Tāriṇīsahasranāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/27
Title: Tāriṇīsahasranāmastotra
Dimensions: 24.5 x 9.6 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/97
Remarks:
Reel No. A 979-27 MTM Inventory No.: 76803
Title Tāriṇīsahasranāmastotra
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete; damaged on the sides
Size 24.5 x 9.6 cm
Binding Hole none
Folios 12
Lines per Folio 8
Place of Deposit NAK
Accession No. 3/97
Manuscript Features
Excerpts
Beginning
oṃ namaḥ tārāyai ||
kailāsaśikhare ramye mahādevaṃ maheśvaraṃ |
bhavānī rarhasi (!) prītyā papraccha varadāyakaṃ ||
śrīdevyuvāca ||
katham īśāna sārvvajñaṃ labhante siddhim uttamāṃ |
sādhakāḥ sarvvadāsena tan me kathaya suprabho || ||
īśvara uvāca ||
vinā pūjāṃ vinā dhyānaṃ vinā jāpyaṃ valiṃ vinā |
labhante yena kalyāṇi tanme nigadataḥ śṛṇu || (exp. 4t1–4)
End
na deyaṃ devadeveśi gopyaṃ sarvvāgame sadā ||
paṭhanīyaṃ sadā devi sarvvāvathāsu sarvvadā ||
yaḥ stotraṃ kulanāmakaṃ pratidinaṃ bhaktyā paṭhen mānavaḥ
sa syād vittacayair dhaneśvarasamo vidyābharair vākpatiḥ ||
saundaryeṇa ca mūrttimān manasijaḥ kāntyā ca śītadyutiḥ
śaktyā śaṅkara eva sauryyavibhavai bhūmipatir nānyathā || || (exp. 12t4–6)
Colophon
iti śrīrudrayāmale tāriṇyāḥ sahasranāmnaḥ stotraṃ saṃpūrṇṇaṃ || || (exp. 12t6–7)
Microfilm Details
Reel No. A 979/27b
Date of Filming 31-01-1985
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 4t–12t.
Catalogued by RT
Date 10-05-2005
Bibliography