A 979-27 Tāriṇīsahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/27
Title: Tāriṇīsahasranāmastotra
Dimensions: 24.5 x 9.6 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. A 979-27 MTM Inventory No.: 76803

Title Tāriṇīsahasranāmastotra

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete; damaged on the sides

Size 24.5 x 9.6 cm

Binding Hole none

Folios 12

Lines per Folio 8

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

Excerpts

Beginning

oṃ namaḥ tārāyai ||

kailāsaśikhare ramye mahādevaṃ maheśvaraṃ |

bhavānī rarhasi (!) prītyā papraccha varadāyakaṃ ||

śrīdevyuvāca ||

katham īśāna sārvvajñaṃ labhante siddhim uttamāṃ |

sādhakāḥ sarvvadāsena tan me kathaya suprabho || ||

īśvara uvāca ||

vinā pūjāṃ vinā dhyānaṃ vinā jāpyaṃ valiṃ vinā |

labhante yena kalyāṇi tanme nigadataḥ śṛṇu || (exp. 4t1–4)

End

na deyaṃ devadeveśi gopyaṃ sarvvāgame sadā ||

paṭhanīyaṃ sadā devi sarvvāvathāsu sarvvadā ||

yaḥ stotraṃ kulanāmakaṃ pratidinaṃ bhaktyā paṭhen mānavaḥ

sa syād vittacayair dhaneśvarasamo vidyābharair vākpatiḥ ||

saundaryeṇa ca mūrttimān manasijaḥ kāntyā ca śītadyutiḥ

śaktyā śaṅkara eva sauryyavibhavai bhūmipatir nānyathā || || (exp. 12t4–6)

Colophon

iti śrīrudrayāmale tāriṇyāḥ sahasranāmnaḥ stotraṃ saṃpūrṇṇaṃ || || (exp. 12t6–7)

Microfilm Details

Reel No. A 979/27b

Date of Filming 31-01-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 4t–12t.

Catalogued by RT

Date 10-05-2005

Bibliography